अज्ञान क्या है।
रोचक-बातें मध्य प्रदेश से सुरेश पटेल की रिपोर्ट बी न्यूज इह ज्ञानं मोक्षकारण्, बन्धनिमित्तस्य अज्ञानस्य विरोधत्वात्। द्विविधं च अज्ञानम्,बुद्धिगतं पोरूषं च ।तत्र बुद्धिगतमनिश्चय स्वभावम् ,विपरीतनिश्चयात्मकं च। पौरूषं तु विकल्पस्व भावं संकुचितप्रथात्मकं तदेव च मूलकारणं संसारस्य इति वक्ष्यामो मलनिर्णये । अनुवाद:- ज्ञान मोक्ष का कारण माना जाता है । क्योंकि बन्ध निमित्तक अज्ञान का वह विरोधी … Read more